Original

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ।ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी ॥ १७ ॥

Segmented

तत्र पुष्पाणि दिव्यानि सुहृद्भिः सह पाण्डवाः ददृशुः पञ्च वर्णानि द्रौपदी च यशस्विनी

Analysis

Word Lemma Parse
तत्र तत्र pos=i
पुष्पाणि पुष्प pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
वर्णानि वर्ण pos=n,g=n,c=2,n=p
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s