Original

ततः शैलोत्तमस्याग्रात्पाण्डवान्प्रति मारुतः ।अवहत्सर्वमाल्यानि गन्धवन्ति शुभानि च ॥ १६ ॥

Segmented

ततः शैल-उत्तमस्य अग्रात् पाण्डवान् प्रति मारुतः अवहत् सर्व-माल्यानि गन्धवन्ति शुभानि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैल शैल pos=n,comp=y
उत्तमस्य उत्तम pos=a,g=m,c=6,n=s
अग्रात् अग्र pos=n,g=n,c=5,n=s
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
मारुतः मारुत pos=n,g=m,c=1,n=s
अवहत् वह् pos=v,p=3,n=s,l=lan
सर्व सर्व pos=n,comp=y
माल्यानि माल्य pos=n,g=n,c=2,n=p
गन्धवन्ति गन्धवत् pos=a,g=n,c=2,n=p
शुभानि शुभ pos=a,g=n,c=2,n=p
pos=i