Original

प्राकम्पत महाशैलः प्रामृद्यन्त महाद्रुमाः ।ददृशुः सर्वभूतानि पाण्डवाश्च तदद्भुतम् ॥ १५ ॥

Segmented

प्राकम्पत महा-शैलः प्रामृद्यन्त महा-द्रुमाः ददृशुः सर्व-भूतानि पाण्डवाः च तद् अद्भुतम्

Analysis

Word Lemma Parse
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
शैलः शैल pos=n,g=m,c=1,n=s
प्रामृद्यन्त प्रमृद् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=a,g=n,c=2,n=s