Original

ततः कतिपयाहस्य महाह्रदनिवासिनम् ।ऋद्धिमन्तं महानागं सुपर्णः सहसाहरत् ॥ १४ ॥

Segmented

ततः महाह्रद-निवासिनम् ऋद्धिमन्तम् महा-नागम् सुपर्णः सहसा अहरत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
महाह्रद महाह्रद pos=n,comp=y
निवासिनम् निवासिन् pos=a,g=m,c=2,n=s
ऋद्धिमन्तम् ऋद्धिमत् pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
नागम् नाग pos=n,g=m,c=2,n=s
सुपर्णः सुपर्ण pos=n,g=m,c=1,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
अहरत् हृ pos=v,p=3,n=s,l=lan