Original

आजग्मुः पाण्डवान्द्रष्टुं सिद्धात्मानो यतव्रताः ।तैस्तैः सह कथाश्चक्रुर्दिव्या भरतसत्तमाः ॥ १३ ॥

Segmented

आजग्मुः पाण्डवान् द्रष्टुम् सिद्ध-आत्मानः यत-व्रताः तैस् तैः सह कथाः चक्रुः दिव्या भरत-सत्तमाः

Analysis

Word Lemma Parse
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
द्रष्टुम् दृश् pos=vi
सिद्ध सिद्ध pos=a,comp=y
आत्मानः आत्मन् pos=n,g=m,c=1,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
तैस् तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
सह सह pos=i
कथाः कथा pos=n,g=f,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
दिव्या दिव्य pos=a,g=f,c=2,n=p
भरत भरत pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p