Original

कृत्यकाल उपस्थास्य इति चोक्त्वा घटोत्कचः ।राक्षसैः सहितः सर्वैः पूर्वमेव गतः प्रभो ॥ १० ॥

Segmented

कृत्य-काले उपस्थास्य इति च उक्त्वा घटोत्कचः राक्षसैः सहितः सर्वैः पूर्वम् एव गतः प्रभो

Analysis

Word Lemma Parse
कृत्य कृत्य pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
उपस्थास्य उपस्था pos=v,p=1,n=s,l=lrt
इति इति pos=i
pos=i
उक्त्वा वच् pos=vi
घटोत्कचः घटोत्कच pos=n,g=m,c=1,n=s
राक्षसैः राक्षस pos=n,g=m,c=3,n=p
सहितः सहित pos=a,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
पूर्वम् पूर्वम् pos=i
एव एव pos=i
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रभो प्रभु pos=n,g=m,c=8,n=s