Original

जनमेजय उवाच ।पाण्डोः पुत्रा महात्मानः सर्वे दिव्यपराक्रमाः ।कियन्तं कालमवसन्पर्वते गन्धमादने ॥ १ ॥

Segmented

जनमेजय उवाच पाण्डोः पुत्रा महात्मानः सर्वे दिव्य-पराक्रमाः कियन्तम् कालम् अवसन् पर्वते गन्धमादने

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रा पुत्र pos=n,g=m,c=1,n=p
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
दिव्य दिव्य pos=a,comp=y
पराक्रमाः पराक्रम pos=n,g=m,c=1,n=p
कियन्तम् कियत् pos=a,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अवसन् वस् pos=v,p=3,n=p,l=lan
पर्वते पर्वत pos=n,g=m,c=7,n=s
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s