Original

यथार्हं मानिताः कच्चित्त्वया नन्दन्ति साधवः ।वनेष्वपि वसन्कच्चिद्धर्ममेवानुवर्तसे ॥ ९ ॥

Segmented

यथार्हम् मानिताः कच्चित् त्वया नन्दन्ति साधवः वनेषु अपि वसन् कच्चिद् धर्मम् एव अनुवर्तसे

Analysis

Word Lemma Parse
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
मानिताः मानय् pos=va,g=m,c=1,n=p,f=part
कच्चित् कश्चित् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
नन्दन्ति नन्द् pos=v,p=3,n=p,l=lat
साधवः साधु pos=n,g=m,c=1,n=p
वनेषु वन pos=n,g=n,c=7,n=p
अपि अपि pos=i
वसन् वस् pos=va,g=m,c=1,n=s,f=part
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
एव एव pos=i
अनुवर्तसे अनुवृत् pos=v,p=2,n=s,l=lat