Original

सुकृतं प्रतिकर्तुं च कच्चिद्धातुं च दुष्कृतम् ।यथान्यायं कुरुश्रेष्ठ जानासि न च कत्थसे ॥ ८ ॥

Segmented

सुकृतम् प्रतिकर्तुम् च कच्चिद् धातुम् च दुष्कृतम् यथान्यायम् कुरु-श्रेष्ठ जानासि न च कत्थसे

Analysis

Word Lemma Parse
सुकृतम् सुकृत pos=n,g=n,c=2,n=s
प्रतिकर्तुम् प्रतिकृ pos=vi
pos=i
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धातुम् धा pos=vi
pos=i
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
कुरु कुरु pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
pos=i
pos=i
कत्थसे कत्थ् pos=v,p=2,n=s,l=lat