Original

कच्चित्ते गुरवः सर्वे वृद्धा वैद्याश्च पूजिताः ।कच्चिन्न कुरुषे भावं पार्थ पापेषु कर्मसु ॥ ७ ॥

Segmented

कच्चित् ते गुरवः सर्वे वृद्धा वैद्याः च पूजिताः कच्चिन् न कुरुषे भावम् पार्थ पापेषु कर्मसु

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
गुरवः गुरु pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वृद्धा वृद्ध pos=n,g=m,c=1,n=p
वैद्याः वैद्य pos=n,g=m,c=1,n=p
pos=i
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
कुरुषे कृ pos=v,p=2,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पापेषु पाप pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p