Original

नानृते कुरुषे भावं कच्चिद्धर्मे च वर्तसे ।मतापित्रोश्च ते वृत्तिः कच्चित्पार्थ न सीदति ॥ ६ ॥

Segmented

न अनृते कुरुषे भावम् कच्चिद् धर्मे च वर्तसे

Analysis

Word Lemma Parse
pos=i
अनृते अनृत pos=n,g=n,c=7,n=s
कुरुषे कृ pos=v,p=2,n=s,l=lat
भावम् भाव pos=n,g=m,c=2,n=s
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
वर्तसे वृत् pos=v,p=2,n=s,l=lat