Original

कुरूणामृषभं प्राज्ञं पूजयित्वा महातपाः ।सह भ्रातृभिरासीनं पर्यपृच्छदनामयम् ॥ ५ ॥

Segmented

कुरूणाम् ऋषभम् प्राज्ञम् पूजयित्वा महा-तपाः सह भ्रातृभिः आसीनम् पर्यपृच्छद् अनामयम्

Analysis

Word Lemma Parse
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
पर्यपृच्छद् परिप्रच्छ् pos=v,p=3,n=s,l=lan
अनामयम् अनामय pos=n,g=n,c=2,n=s