Original

अन्वजानात्स धर्मज्ञो मुनिर्दिव्येन चक्षुषा ।पाण्डोः पुत्रान्कुरुश्रेष्ठानास्यतामिति चाब्रवीत् ॥ ४ ॥

Segmented

अन्वजानात् स धर्म-ज्ञः मुनिः दिव्येन चक्षुषा पाण्डोः पुत्रान् कुरु-श्रेष्ठान् आस्यताम् इति च अब्रवीत्

Analysis

Word Lemma Parse
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
कुरु कुरु pos=n,comp=y
श्रेष्ठान् श्रेष्ठ pos=a,g=m,c=2,n=p
आस्यताम् आस् pos=v,p=3,n=s,l=lot
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan