Original

न तात चपलैर्भाव्यमिह प्राप्तैः कथंचन ।उषित्वेह यथाकामं यथाश्रद्धं विहृत्य च ।ततः शस्त्रभृतां श्रेष्ठ पृथिवीं पालयिष्यसि ॥ ३१ ॥

Segmented

न तात चपलैः भाव्यम् इह प्राप्तैः कथंचन उष्य इह यथाकामम् यथाश्रद्धम् विहृत्य च ततः शस्त्रभृताम् श्रेष्ठ पृथिवीम् पालयिष्यसि

Analysis

Word Lemma Parse
pos=i
तात तात pos=n,g=m,c=8,n=s
चपलैः चपल pos=a,g=m,c=3,n=p
भाव्यम् भावय् pos=va,g=n,c=1,n=s,f=krtya
इह इह pos=i
प्राप्तैः प्राप् pos=va,g=n,c=3,n=p,f=part
कथंचन कथंचन pos=i
उष्य वस् pos=vi
इह इह pos=i
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
यथाश्रद्धम् यथाश्रद्धम् pos=i
विहृत्य विहृ pos=vi
pos=i
ततः ततस् pos=i
शस्त्रभृताम् शस्त्रभृत् pos=n,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
पालयिष्यसि पालय् pos=v,p=2,n=s,l=lrt