Original

भुञ्जानाः सर्वभोज्यानि रसवन्ति फलानि च ।वसध्वं पाण्डवश्रेष्ठा यावदर्जुनदर्शनम् ॥ ३० ॥

Segmented

भुञ्जानाः सर्व-भोज्या रसवन्ति फलानि च वसध्वम् पाण्डव-श्रेष्ठाः यावद् अर्जुन-दर्शनम्

Analysis

Word Lemma Parse
भुञ्जानाः भुज् pos=va,g=m,c=1,n=p,f=part
सर्व सर्व pos=n,comp=y
भोज्या भोज्य pos=n,g=n,c=2,n=p
रसवन्ति रसवत् pos=a,g=n,c=2,n=p
फलानि फल pos=n,g=n,c=2,n=p
pos=i
वसध्वम् वस् pos=v,p=2,n=p,l=lot
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठाः श्रेष्ठ pos=a,g=m,c=8,n=p
यावद् यावत् pos=i
अर्जुन अर्जुन pos=n,comp=y
दर्शनम् दर्शन pos=n,g=n,c=1,n=s