Original

तथैव धौम्यो धर्मज्ञः पाण्डवानां पुरोहितः ।यथान्यायमुपाक्रान्तस्तमृषिं संशितव्रतम् ॥ ३ ॥

Segmented

तथा एव धौम्यो धर्म-ज्ञः पाण्डवानाम् पुरोहितः यथान्यायम् उपाक्रान्तस् तम् ऋषिम् संशित-व्रतम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
धौम्यो धौम्य pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s
यथान्यायम् यथान्यायम् pos=i
उपाक्रान्तस् उपाक्रम् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
संशित संशित pos=a,comp=y
व्रतम् व्रत pos=n,g=m,c=2,n=s