Original

उपासीनस्य धनदं तुम्बुरोः पर्वसंधिषु ।गीतसामस्वनस्तात श्रूयते गन्धमादने ॥ २८ ॥

Segmented

उपासीनस्य धनदम् तुम्बुरोः पर्व-सन्धिषु गीत-साम-स्वनः तात श्रूयते गन्धमादने

Analysis

Word Lemma Parse
उपासीनस्य उपास् pos=va,g=m,c=6,n=s,f=part
धनदम् धनद pos=n,g=m,c=2,n=s
तुम्बुरोः तुम्बुरु pos=n,g=m,c=6,n=s
पर्व पर्वन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p
गीत गीत pos=n,comp=y
साम सामन् pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
गन्धमादने गन्धमादन pos=n,g=m,c=7,n=s