Original

देवदानवसिद्धानां तथा वैश्रवणस्य च ।गिरेः शिखरमुद्यानमिदं भरतसत्तम ॥ २७ ॥

Segmented

देव-दानव-सिद्धानाम् तथा वैश्रवणस्य च गिरेः शिखरम् उद्यानम् इदम् भरत-सत्तम

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
दानव दानव pos=n,comp=y
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
तथा तथा pos=i
वैश्रवणस्य वैश्रवण pos=n,g=m,c=6,n=s
pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=n,c=1,n=s
उद्यानम् उद्यान pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s