Original

शिखरे तं समासीनमधिपं सर्वरक्षसाम् ।प्रेक्षन्ते सर्वभूतानि भानुमन्तमिवोदितम् ॥ २६ ॥

Segmented

शिखरे तम् समासीनम् अधिपम् सर्व-रक्षसाम् प्रेक्षन्ते सर्व-भूतानि भानुमन्तम् इव उदितम्

Analysis

Word Lemma Parse
शिखरे शिखर pos=n,g=n,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
समासीनम् समास् pos=va,g=m,c=2,n=s,f=part
अधिपम् अधिप pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
प्रेक्षन्ते प्रेक्ष् pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
भूतानि भूत pos=n,g=n,c=1,n=p
भानुमन्तम् भानुमन्त् pos=n,g=m,c=2,n=s
इव इव pos=i
उदितम् उदि pos=va,g=m,c=2,n=s,f=part