Original

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः ।इह वैश्रवणस्तात पर्वसंधिषु दृश्यते ॥ २५ ॥

Segmented

अप्सरोभिः परिवृतः समृद्ध्या नरवाहनः इह वैश्रवणस् तात पर्व-सन्धिषु दृश्यते

Analysis

Word Lemma Parse
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
समृद्ध्या समृद्धि pos=n,g=f,c=3,n=s
नरवाहनः नरवाहन pos=n,g=m,c=1,n=s
इह इह pos=i
वैश्रवणस् वैश्रवण pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
पर्व पर्वन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p
दृश्यते दृश् pos=v,p=3,n=s,l=lat