Original

चापलादिह गच्छन्तं पार्थ यानमतः परम् ।अयःशूलादिभिर्घ्नन्ति राक्षसाः शत्रुसूदन ॥ २४ ॥

Segmented

चापलाद् इह गच्छन्तम् पार्थ यानम् अतः परम् अयः-शूल-आदिभिः घ्नन्ति राक्षसाः शत्रु-सूदन

Analysis

Word Lemma Parse
चापलाद् चापल pos=n,g=n,c=5,n=s
इह इह pos=i
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
यानम् यान pos=n,g=n,c=2,n=s
अतः अतस् pos=i
परम् पर pos=n,g=n,c=2,n=s
अयः अयस् pos=n,comp=y
शूल शूल pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
शत्रु शत्रु pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s