Original

अभ्यतिक्रम्य शिखरं शैलस्यास्य युधिष्ठिर ।गतिः परमसिद्धानां देवर्षीणां प्रकाशते ॥ २३ ॥

Segmented

अभ्यतिक्रम्य शिखरम् शैलस्य अस्य युधिष्ठिर गतिः परम-सिद्धानाम् देवर्षीणाम् प्रकाशते

Analysis

Word Lemma Parse
अभ्यतिक्रम्य अभ्यतिक्रम् pos=va,g=m,c=8,n=s,f=krtya
शिखरम् शिखर pos=n,g=n,c=2,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
गतिः गति pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
देवर्षीणाम् देवर्षि pos=n,g=m,c=6,n=p
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat