Original

न चाप्यतः परं शक्यं गन्तुं भरतसत्तमाः ।विहारो ह्यत्र देवानाममानुषगतिस्तु सा ॥ २१ ॥

Segmented

न च अपि अतस् परम् शक्यम् गन्तुम् भरत-सत्तमाः विहारो हि अत्र देवानाम् अमानुष-गतिः तु सा

Analysis

Word Lemma Parse
pos=i
pos=i
अपि अपि pos=i
अतस् अतस् pos=i
परम् पर pos=n,g=n,c=1,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
गन्तुम् गम् pos=vi
भरत भरत pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=8,n=p
विहारो विहार pos=n,g=m,c=1,n=s
हि हि pos=i
अत्र अत्र pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
अमानुष अमानुष pos=a,comp=y
गतिः गति pos=n,g=f,c=1,n=s
तु तु pos=i
सा तद् pos=n,g=f,c=1,n=s