Original

इहस्थैरेव तत्सर्वं श्रोतव्यं भरतर्षभाः ।न कार्या वः कथंचित्स्यात्तत्राभिसरणे मतिः ॥ २० ॥

Segmented

इहस्थैः एव तत् सर्वम् श्रोतव्यम् भरत-ऋषभाः न कार्या वः कथंचित् स्यात् तत्र अभिसरणे मतिः

Analysis

Word Lemma Parse
इहस्थैः इहस्थ pos=a,g=m,c=3,n=p
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
श्रोतव्यम् श्रु pos=va,g=n,c=1,n=s,f=krtya
भरत भरत pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=8,n=p
pos=i
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
वः त्वद् pos=n,g=,c=6,n=p
कथंचित् कथंचिद् pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
अभिसरणे अभिसरण pos=n,g=n,c=7,n=s
मतिः मति pos=n,g=f,c=1,n=s