Original

अस्य चोपरि शैलस्य श्रूयते पर्वसंधिषु ।भेरीपणवशङ्खानां मृदङ्गानां च निस्वनः ॥ १९ ॥

Segmented

अस्य च उपरि शैलस्य श्रूयते पर्व-सन्धिषु भेरी-पणव-शङ्खानाम् मृदङ्गानाम् च निस्वनः

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
pos=i
उपरि उपरि pos=i
शैलस्य शैल pos=n,g=m,c=6,n=s
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पर्व पर्वन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p
भेरी भेरी pos=n,comp=y
पणव पणव pos=n,comp=y
शङ्खानाम् शङ्ख pos=n,g=m,c=6,n=p
मृदङ्गानाम् मृदङ्ग pos=n,g=m,c=6,n=p
pos=i
निस्वनः निस्वन pos=n,g=m,c=1,n=s