Original

विद्याधरगणाश्चैव स्रग्विणः प्रियदर्शनाः ।महोरगगणाश्चैव सुपर्णाश्चोरगादयः ॥ १८ ॥

Segmented

विद्याधर-गणाः च एव स्रग्विणः प्रिय-दर्शनाः महा-उरग-गणाः च एव सुपर्णाः च उरग-आदयः

Analysis

Word Lemma Parse
विद्याधर विद्याधर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
स्रग्विणः स्रग्विन् pos=a,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
उरग उरग pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
सुपर्णाः सुपर्ण pos=n,g=m,c=1,n=p
pos=i
उरग उरग pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p