Original

कामिनः सह कान्ताभिः परस्परमनुव्रताः ।दृश्यन्ते शैलशृङ्गस्थास्तथा किंपुरुषा नृप ॥ १६ ॥

Segmented

कामिनः सह कान्ताभिः परस्परम् अनुव्रताः दृश्यन्ते शैल-शृङ्ग-स्थाः तथा किम्पुरुषा नृप

Analysis

Word Lemma Parse
कामिनः कामिन् pos=n,g=m,c=1,n=p
सह सह pos=i
कान्ताभिः कान्ता pos=n,g=f,c=3,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
अनुव्रताः अनुव्रत pos=a,g=m,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
तथा तथा pos=i
किम्पुरुषा किम्पुरुष pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s