Original

अब्भक्षा वायुभक्षाश्च प्लवमाना विहायसा ।जुषन्ते पर्वतश्रेष्ठमृषयः पर्वसंधिषु ॥ १५ ॥

Segmented

अब्भक्षा वायुभक्षाः च प्लवमाना विहायसा जुषन्ते पर्वत-श्रेष्ठम् ऋषयः पर्व-सन्धिषु

Analysis

Word Lemma Parse
अब्भक्षा अब्भक्ष pos=n,g=m,c=1,n=p
वायुभक्षाः वायुभक्ष pos=n,g=m,c=1,n=p
pos=i
प्लवमाना प्लु pos=va,g=m,c=1,n=p,f=part
विहायसा विहायस् pos=n,g=n,c=3,n=s
जुषन्ते जुष् pos=v,p=3,n=p,l=lat
पर्वत पर्वत pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
ऋषयः ऋषि pos=n,g=m,c=1,n=p
पर्व पर्वन् pos=n,comp=y
सन्धिषु संधि pos=n,g=m,c=7,n=p