Original

पिता माता तथैवाग्निर्गुरुरात्मा च पञ्चमः ।यस्यैते पूजिताः पार्थ तस्य लोकावुभौ जितौ ॥ १४ ॥

Segmented

पिता माता तथा एव अग्निः गुरुः आत्मा च पञ्चमः यस्य एते पूजिताः पार्थ तस्य लोकौ उभौ जितौ

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
गुरुः गुरु pos=n,g=m,c=1,n=s
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
पञ्चमः पञ्चम pos=a,g=m,c=1,n=s
यस्य यद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
पूजिताः पूजय् pos=va,g=m,c=1,n=p,f=part
पार्थ पार्थ pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लोकौ लोक pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
जितौ जि pos=va,g=m,c=1,n=d,f=part