Original

किं न्वस्य दुष्कृतेऽस्माभिः संप्राप्तव्यं भविष्यति ।किं चास्य सुकृतेऽस्माभिः प्राप्तव्यमिति शोभनम् ॥ १३ ॥

Segmented

किम् नु अस्य दुष्कृते ऽस्माभिः सम्प्राप्तव्यम् भविष्यति किम् च अस्य सुकृते ऽस्माभिः प्राप्तव्यम् इति शोभनम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दुष्कृते दुष्कृत pos=n,g=n,c=7,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
सम्प्राप्तव्यम् सम्प्राप् pos=va,g=n,c=1,n=s,f=krtya
भविष्यति भू pos=v,p=3,n=s,l=lrt
किम् pos=n,g=n,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सुकृते सुकृत pos=n,g=n,c=7,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
प्राप्तव्यम् प्राप् pos=va,g=n,c=1,n=s,f=krtya
इति इति pos=i
शोभनम् शोभन pos=n,g=n,c=1,n=s