Original

स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः ।पितरः पितृलोकस्थाः शोचन्ति च हसन्ति च ॥ १२ ॥

Segmented

स्वे स्वे किल कुले जाते पुत्रे नप्तरि वा पुनः पितरः पितृ-लोक-स्थाः शोचन्ति च हसन्ति च

Analysis

Word Lemma Parse
स्वे स्व pos=a,g=n,c=7,n=s
स्वे स्व pos=a,g=n,c=7,n=s
किल किल pos=i
कुले कुल pos=n,g=n,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
पुत्रे पुत्र pos=n,g=m,c=7,n=s
नप्तरि नप्तृ pos=n,g=m,c=7,n=s
वा वा pos=i
पुनः पुनर् pos=i
पितरः पितृ pos=n,g=m,c=1,n=p
पितृ पितृ pos=n,comp=y
लोक लोक pos=n,comp=y
स्थाः स्थ pos=a,g=m,c=1,n=p
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
हसन्ति हस् pos=v,p=3,n=p,l=lat
pos=i