Original

कच्चिद्धौम्यस्त्वदाचारैर्न पार्थ परितप्यते ।दानधर्मतपःशौचैरार्जवेन तितिक्षया ॥ १० ॥

Segmented

कच्चिद् धौम्यस् त्वद्-आचारैः न पार्थ परितप्यते दान-धर्म-तपः-शौचैः आर्जवेन तितिक्षया

Analysis

Word Lemma Parse
कच्चिद् कश्चित् pos=n,g=n,c=2,n=s
धौम्यस् धौम्य pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
आचारैः आचार pos=n,g=m,c=3,n=p
pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
परितप्यते परितप् pos=v,p=3,n=s,l=lat
दान दान pos=n,comp=y
धर्म धर्म pos=n,comp=y
तपः तपस् pos=n,comp=y
शौचैः शौच pos=n,g=n,c=3,n=p
आर्जवेन आर्जव pos=n,g=n,c=3,n=s
तितिक्षया तितिक्षा pos=n,g=f,c=3,n=s