Original

वैशंपायन उवाच ।युधिष्ठिरस्तमासाद्य तपसा दग्धकिल्बिषम् ।अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन् ॥ १ ॥

Segmented

वैशम्पायन उवाच युधिष्ठिरस् तम् आसाद्य तपसा दग्ध-किल्बिषम् अभ्यवादयत प्रीतः शिरसा नाम कीर्तयन्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
दग्ध दह् pos=va,comp=y,f=part
किल्बिषम् किल्बिष pos=n,g=m,c=2,n=s
अभ्यवादयत अभिवादय् pos=v,p=3,n=s,l=lan
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
शिरसा शिरस् pos=n,g=n,c=3,n=s
नाम नामन् pos=n,g=n,c=2,n=s
कीर्तयन् कीर्तय् pos=va,g=m,c=1,n=s,f=part