Original

ततस्तं तीव्रतपसं कृशं धमनिसंततम् ।पारगं सर्वधर्माणामार्ष्टिषेणमुपागमन् ॥ ९० ॥

Segmented

ततस् तम् तीव्र-तपसम् कृशम् धमनिसंततम् पारगम् सर्व-धर्माणाम् आर्ष्टिषेणम् उपागमन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तीव्र तीव्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
कृशम् कृश pos=a,g=m,c=2,n=s
धमनिसंततम् धमनिसंतत pos=a,g=m,c=2,n=s
पारगम् पारग pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
आर्ष्टिषेणम् आर्ष्टिषेण pos=n,g=m,c=2,n=s
उपागमन् उपगम् pos=v,p=3,n=p,l=lun