Original

ते प्रीतमनसः शूराः प्राप्ता गतिमनुत्तमाम् ।नातृप्यन्पर्वतेन्द्रस्य दर्शनेन परंतपाः ॥ ८८ ॥

Segmented

ते प्रीत-मनसः शूराः प्राप्ता गतिम् अनुत्तमाम् न अतृप्यन् पर्वत-इन्द्रस्य दर्शनेन परंतपाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रीत प्री pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
प्राप्ता प्राप् pos=va,g=m,c=1,n=p,f=part
गतिम् गति pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
pos=i
अतृप्यन् तृप् pos=v,p=3,n=p,l=lan
पर्वत पर्वत pos=n,comp=y
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
दर्शनेन दर्शन pos=n,g=n,c=3,n=s
परंतपाः परंतप pos=a,g=m,c=1,n=p