Original

व्यालैश्च विविधाकारैः शतशीर्षैः समन्ततः ।उपेतं पश्य कौन्तेय शैलराजमरिंदम ॥ ८७ ॥

Segmented

व्यालैः च विविध-आकारैः शत-शीर्षैः समन्ततः उपेतम् पश्य कौन्तेय शैलराजम् अरिंदम

Analysis

Word Lemma Parse
व्यालैः व्याल pos=n,g=m,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
शत शत pos=n,comp=y
शीर्षैः शीर्ष pos=n,g=m,c=3,n=p
समन्ततः समन्ततः pos=i
उपेतम् उपे pos=va,g=m,c=2,n=s,f=part
पश्य पश् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
शैलराजम् शैलराज pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s