Original

महागङ्गामुदीक्षस्व पुण्यां देवनदीं शुभाम् ।कलहंसगणैर्जुष्टामृषिकिंनरसेविताम् ॥ ८५ ॥

Segmented

महागङ्गाम् उदीक्षस्व पुण्याम् देव-नदीम् शुभाम् कलहंस-गणैः जुष्टाम् ऋषि-किन्नर-सेविताम्

Analysis

Word Lemma Parse
महागङ्गाम् महागङ्गा pos=n,g=f,c=2,n=s
उदीक्षस्व उदीक्ष् pos=v,p=2,n=s,l=lot
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
शुभाम् शुभ pos=a,g=f,c=2,n=s
कलहंस कलहंस pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
जुष्टाम् जुष् pos=va,g=f,c=2,n=s,f=part
ऋषि ऋषि pos=n,comp=y
किन्नर किंनर pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part