Original

सितासिताभ्रप्रतिमा बालसूर्यसमप्रभाः ।एते बहुविधाः शैलं शोभयन्ति महाप्रभाः ॥ ८२ ॥

Segmented

सित-असित-अभ्र-प्रतिमाः बाल-सूर्य-सम-प्रभाः एते बहुविधाः शैलम् शोभयन्ति महा-प्रभाः

Analysis

Word Lemma Parse
सित सित pos=a,comp=y
असित असित pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
प्रतिमाः प्रतिमा pos=n,g=m,c=1,n=p
बाल बाल pos=a,comp=y
सूर्य सूर्य pos=n,comp=y
सम सम pos=n,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
बहुविधाः बहुविध pos=a,g=m,c=1,n=p
शैलम् शैल pos=n,g=m,c=2,n=s
शोभयन्ति शोभय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p