Original

क्वचिदञ्जनवर्णाभाः क्वचित्काञ्चनसंनिभाः ।धातवो हरितालस्य क्वचिद्धिङ्गुलकस्य च ॥ ८० ॥

Segmented

क्वचिद् अञ्जन-वर्ण-आभाः क्वचित् काञ्चन-संनिभाः धातवो हरितालस्य क्वचिद् हिङ्गुलकस्य च

Analysis

Word Lemma Parse
क्वचिद् क्वचिद् pos=i
अञ्जन अञ्जन pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
क्वचित् क्वचिद् pos=i
काञ्चन काञ्चन pos=n,comp=y
संनिभाः संनिभ pos=a,g=m,c=1,n=p
धातवो धातु pos=n,g=m,c=1,n=p
हरितालस्य हरिताल pos=n,g=n,c=6,n=s
क्वचिद् क्वचिद् pos=i
हिङ्गुलकस्य हिङ्गुलक pos=n,g=n,c=6,n=s
pos=i