Original

तमुग्रतपसः प्रीताः कृत्वा पार्थं प्रदक्षिणम् ।ब्राह्मणास्तेऽन्वमोदन्त शिवेन कुशलेन च ॥ ८ ॥

Segmented

तम् उग्र-तपस् प्रीताः कृत्वा पार्थम् प्रदक्षिणम् ब्राह्मणास् ते ऽन्वमोदन्त शिवेन कुशलेन च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
तपस् तपस् pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
कृत्वा कृ pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
ब्राह्मणास् ब्राह्मण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
ऽन्वमोदन्त अनुमुद् pos=v,p=3,n=p,l=lan
शिवेन शिव pos=n,g=n,c=3,n=s
कुशलेन कुशल pos=n,g=n,c=3,n=s
pos=i