Original

भास्कराभप्रभा भीम शारदाभ्रघनोपमाः ।शोभयन्ति महाशैलं नानारजतधातवः ॥ ७९ ॥

Segmented

भास्कर-आभ-प्रभाः भीम शारद-अभ्र-घन-उपमाः शोभयन्ति महा-शैलम् नाना रजत-धातवः

Analysis

Word Lemma Parse
भास्कर भास्कर pos=n,comp=y
आभ आभ pos=a,comp=y
प्रभाः प्रभा pos=n,g=m,c=1,n=p
भीम भीम pos=n,g=m,c=8,n=s
शारद शारद pos=a,comp=y
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
शोभयन्ति शोभय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
शैलम् शैल pos=n,g=m,c=2,n=s
नाना नाना pos=i
रजत रजत pos=n,comp=y
धातवः धातु pos=n,g=m,c=1,n=p