Original

बहुतालसमुत्सेधाः शैलशृङ्गात्परिच्युताः ।नानाप्रस्रवणेभ्यश्च वारिधाराः पतन्त्यमूः ॥ ७८ ॥

Segmented

बहु-ताल-समुत्सेधाः शैल-शृङ्गात् परिच्युताः नाना प्रस्रवणेभ्यः च वारि-धाराः पतन्ति अमूः

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
ताल ताल pos=n,comp=y
समुत्सेधाः समुत्सेध pos=n,g=m,c=1,n=p
शैल शैल pos=n,comp=y
शृङ्गात् शृङ्ग pos=n,g=n,c=5,n=s
परिच्युताः परिच्यु pos=va,g=m,c=1,n=p,f=part
नाना नाना pos=i
प्रस्रवणेभ्यः प्रस्रवण pos=n,g=n,c=5,n=p
pos=i
वारि वारि pos=n,comp=y
धाराः धारा pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
अमूः अदस् pos=n,g=f,c=1,n=p