Original

चतुर्विषाणाः पद्माभाः कुञ्जराः सकरेणवः ।एते वैडूर्यवर्णाभं क्षोभयन्ति महत्सरः ॥ ७७ ॥

Segmented

चतुः-विषाणाः पद्म-आभाः कुञ्जराः सकरेणवः एते वैडूर्य-वर्ण-आभम् क्षोभयन्ति महत् सरः

Analysis

Word Lemma Parse
चतुः चतुर् pos=n,comp=y
विषाणाः विषाण pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
आभाः आभ pos=a,g=m,c=1,n=p
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
सकरेणवः सकरेणु pos=a,g=m,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
वैडूर्य वैडूर्य pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभम् आभ pos=a,g=n,c=2,n=s
क्षोभयन्ति क्षोभय् pos=v,p=3,n=p,l=lat
महत् महत् pos=a,g=n,c=2,n=s
सरः सरस् pos=n,g=n,c=2,n=s