Original

हरितारुणवर्णानां शाद्वलानां समन्ततः ।सारसाः प्रतिदृश्यन्ते शैलप्रस्रवणेष्वपि ॥ ७५ ॥

Segmented

हरित-अरुण-वर्णानाम् शाद्वलानाम् समन्ततः सारसाः प्रतिदृश्यन्ते शैल-प्रस्रवणेषु अपि

Analysis

Word Lemma Parse
हरित हरित pos=a,comp=y
अरुण अरुण pos=a,comp=y
वर्णानाम् वर्ण pos=n,g=m,c=6,n=p
शाद्वलानाम् शाद्वल pos=n,g=m,c=6,n=p
समन्ततः समन्ततः pos=i
सारसाः सारस pos=n,g=m,c=1,n=p
प्रतिदृश्यन्ते प्रतिदृश् pos=v,p=3,n=p,l=lat
शैल शैल pos=n,comp=y
प्रस्रवणेषु प्रस्रवण pos=n,g=n,c=7,n=p
अपि अपि pos=i