Original

रक्तपीतारुणाः पार्थ पादपाग्रगता द्विजाः ।परस्परमुदीक्षन्ते बहवो जीवजीवकाः ॥ ७४ ॥

Segmented

रक्त-पीत-अरुणाः पार्थ पादप-अग्र-गताः द्विजाः परस्परम् उदीक्षन्ते बहवो जीवजीवकाः

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
पीत पीत pos=a,comp=y
अरुणाः अरुण pos=a,g=m,c=1,n=p
पार्थ पार्थ pos=n,g=m,c=8,n=s
पादप पादप pos=n,comp=y
अग्र अग्र pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
द्विजाः द्विज pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उदीक्षन्ते उदीक्ष् pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
जीवजीवकाः जीवजीवक pos=n,g=m,c=1,n=p