Original

चकोराः शतपत्राश्च मत्तकोकिलशारिकाः ।पत्रिणः पुष्पितानेतान्संश्लिष्यन्ति महाद्रुमान् ॥ ७३ ॥

Segmented

चकोराः शतपत्त्राः च मत्त-कोकिल-शारिकाः पत्त्रिणः पुष्पितान् एतान् संश्लिष्यन्ति महा-द्रुमान्

Analysis

Word Lemma Parse
चकोराः चकोर pos=n,g=m,c=1,n=p
शतपत्त्राः शतपत्त्र pos=n,g=m,c=1,n=p
pos=i
मत्त मद् pos=va,comp=y,f=part
कोकिल कोकिल pos=n,comp=y
शारिकाः शारिका pos=n,g=f,c=1,n=p
पत्त्रिणः पत्त्रिन् pos=n,g=m,c=1,n=p
पुष्पितान् पुष्पित pos=a,g=m,c=2,n=p
एतान् एतद् pos=n,g=m,c=2,n=p
संश्लिष्यन्ति संश्लिष् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p