Original

पश्य भीम शुभान्देशान्देवाक्रीडान्समन्ततः ।अमानुषगतिं प्राप्ताः संसिद्धाः स्म वृकोदर ॥ ७० ॥

Segmented

पश्य भीम शुभान् देशान् देव-आक्रीडान् समन्ततः अमानुष-गतिम् प्राप्ताः संसिद्धाः स्म वृकोदर

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
भीम भीम pos=n,g=m,c=8,n=s
शुभान् शुभ pos=a,g=m,c=2,n=p
देशान् देश pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
आक्रीडान् आक्रीड pos=n,g=m,c=2,n=p
समन्ततः समन्ततः pos=i
अमानुष अमानुष pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
संसिद्धाः संसिध् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
वृकोदर वृकोदर pos=n,g=m,c=8,n=s