Original

इत्युक्त्वा ब्राह्मणान्सर्वानामन्त्रयत पाण्डवः ।कारणं चैव तत्तेषामाचचक्षे तपस्विनाम् ॥ ७ ॥

Segmented

इति उक्त्वा ब्राह्मणान् सर्वान् आमन्त्रयत पाण्डवः कारणम् च एव तत् तेषाम् आचचक्षे तपस्विनाम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त्वा वच् pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आमन्त्रयत आमन्त्रय् pos=v,p=3,n=s,l=lan
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
कारणम् कारण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
तपस्विनाम् तपस्विन् pos=n,g=m,c=6,n=p