Original

युधिष्ठिरस्तु तान्वृक्षान्पश्यमानो नगोत्तमे ।भीमसेनमिदं वाक्यमब्रवीन्मधुराक्षरम् ॥ ६९ ॥

Segmented

युधिष्ठिरस् तु तान् वृक्षान् पश्यमानो नग-उत्तमे भीमसेनम् इदम् वाक्यम् अब्रवीन् मधुर-अक्षरम्

Analysis

Word Lemma Parse
युधिष्ठिरस् युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
तान् तद् pos=n,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
नग नग pos=n,comp=y
उत्तमे उत्तम pos=a,g=m,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
मधुर मधुर pos=a,comp=y
अक्षरम् अक्षर pos=n,g=n,c=2,n=s