Original

एते चान्ये च बहवस्तत्र काननजा द्रुमाः ।लताश्च विविधाकाराः पत्रपुष्पफलोच्चयाः ॥ ६८ ॥

Segmented

एते च अन्ये च बहवस् तत्र कानन-जाः द्रुमाः लताः च विविध-आकाराः पत्त्र-पुष्प-फल-उच्चयाः

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवस् बहु pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
कानन कानन pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
द्रुमाः द्रुम pos=n,g=m,c=1,n=p
लताः लता pos=n,g=f,c=1,n=p
pos=i
विविध विविध pos=a,comp=y
आकाराः आकार pos=n,g=f,c=1,n=p
पत्त्र पत्त्र pos=n,comp=y
पुष्प पुष्प pos=n,comp=y
फल फल pos=n,comp=y
उच्चयाः उच्चय pos=n,g=m,c=1,n=p